อษฺฏาธฺยายี 1

จาก วิกิซอร์ซ
แม่แบบผิดพลาด: มีการลบช่องที่ไม่ได้ใช้ออก โปรดเติมกลับเข้าไป (โปรดดูเอกสารกำกับแม่แบบ)

บทที่ 1.1[แก้ไข]

1.01.001 \ วฺฤทฺ-ธิรฺ อาตฺ=ไอจฺ
1.01.002 \ อตฺ=เองฺ คุณะ
1.01.003 \ อิโก คุณ-วฺฤทฺ-ธี
1.01.004 \ น ธาตุโลเป=อารฺธธาตุเก
1.01.005 \ กฺ-งฺ-อิติ จ
1.01.006 \ ทีธี-เววี=อิฏามฺ
1.01.007 \ หละ=อนนฺตราะ สํโยคะ
1.01.008 \ มุข-นาสิกา-วจนะ=อนุนาสิกะ
1.01.009 \ ตุลฺย=อาสฺย-ปฺรยตฺนมฺ สวรฺณมฺ
1.01.010 \ น=อจฺ=หเลา
1.01.011 \ อีตฺ=อูตฺ-เอตฺ=ทฺวิวจนมฺ ปฺรคฺฤหฺยมฺ
1.01.012 \ อทโส มาตฺ
1.01.013 \ เศ
1.01.014 \ นิปาต เอก=อจฺ=อนฺ-อางฺ
1.01.015 \ โอตฺ
1.01.016 \ สมฺพุทฺเธา ศากลฺยสฺย อิเตา=อนฺ-อารฺเษ
1.01.017 \ อุญะ
1.01.018 \ โอํ
1.01.019 \ อีตฺ=อูตฺ-เอา จ สปฺตมฺยฺ-อรฺเถ
1.01.020 \ ทา-ธา ฆุ=อ-ทาปฺ
१.०१.०२१ \ आद्य्-अन्तवत्=एकस्मिन्
१.०१.०२२ \ तरप्-तमपौ घः
१.०१.०२३ \ बहु-गण-वतु-डति संख्या
१.०१.०२४ \ ष्-ण=अन्ता षट्
१.०१.०२५ \ डति च
१.०१.०२६ \ क्त-क्तवतू निष्ठा
१.०१.०२७ \ सर्व-आदीनि सर्वनामानि
१.०१.०२८ \ विभाषा दिक्-समासे बहुव्रीहौ
१.०१.०२९ \ न बहुव्रीहौ
१.०१.०३० \ तृतीया-समासे
१.०१.०३१ \ द्वंद्वे च
१.०१.०३२ \ विभाष जसि
१.०१.०३३ \ प्रथम-चरम-तय=अल्प=अर्ध-कतिपय-नेमाश् च
१.०१.०३४ \ पूर्व-पर=अवर=दक्षिण=उत्तर=अपर=अधराणि व्यवस्थायाम् अ-संज्ञायाम्
१.०१.०३५ \ स्वम् अ-ज्ञाति-धन=आख्यायाम्
१.०१.०३६ \ अन्तरम् बहिर्योग=उपसंव्यानयोः
१.०१.०३७ \ स्वर्-आदि-निपातम् अव्ययम्
१.०१.०३८ \ तद्धितश् च अ-सर्व-विभक्तिः
१.०१.०३९ \ कृत्=म्=एच्=अन्तः
१.०१.०४० \ क्त्वा-तोसुन्-कसुनाः
१.०१.०४१ \ अवयीभावस्=च
१.०१.०४२ \ शि सर्वनाम-स्थानम्
१.०१.०४३ \ सुट् अ-नपुंसकस्य
१.०१.०४४ \ न वा=इति विभाषा
१.०१.०४५ \ इक्=यणः सम्प्रसारणम्
१.०१.०४६ \ आद्य्-अन्तौ ट-क्-इतौ
१.०१.०४७ \ म्-इत्=अचः=अन्त्यात् परः
१.०१.०४८ \ एच इक्=ह्रस्व=आदेशे
१.०१.०४९ \ षष्ठी स्थाने-योगा
१.०१.०५० \ स्थाने=अन्तर-तमः
१.०१.०५१ \ उर् अण् र~-परः
१.०१.०५२ \ अलः=अन्त्यस्य
१.०१.०५३ \ ङ्-इत्च
१.०१.०५४ \ आदेः परस्य
१.०१.०५५ \ अनेक=अल् शित् सर्वस्य
१.०१.०५६ \ स्थानिवद् आदेशः=अन्-अल्-विधौ
१.०१.०५७ \ अचः परस्मिन् पूर्व-विधौ
१.०१.०५८ \ न पद=अन्त-द्विर्-वचन-वरे-य-लोप-स्वर-सवर्ण=अनुस्वार-दीर्घ-जस्=चर्-विधिषु
१.०१.०५९ \ द्विर्-वचने=अचि
१.०१.०६० \ अ-दर्शनं लोपः
१.०१.०६१ \ प्रत्ययस्य लुक्-श्लु-लुपः
१.०१.०६२ \ प्रत्यय-लोपे प्रत्यय-लक्षणम्
१.०१.०६३ \ न लुमता=अऋगस्य
१.०१.०६४ \ अचः=अन्त्य=आदि टि
१.०१.०६५ \ अलः=अन्त्यात् पूर्व उपधा
१.०१.०६६ \ तस्मिन्=इति निर्दिष्टे पूर्वस्य
१.०१.०६७ \ तस्माद् इत्य् उत्तरस्य
१.०१.०६८ \ स्वं रूपं शब्दस्य=अ-शब्द-संज्ञा
१.०१.०६९ \ अण् उत्=इत् सवर्णस्य च=अ-प्रत्ययः
१.०१.०७० \ त-परस् तत्-कालस्य
१.०१.०७१ \ आदिर् अन्त्येन सह=इता
१.०१.०७२ \ येन विधिस् तद्-अन्तस्य
१.०१.०७३ \ वृद्-धि-र् यस्य=अचाम् आदिस् तद् वृद्-धम्
१.०१.०७४ \ त्यद्-आदीनि च
१.०१.०७५ \ एङ् प्राचाम् देशे

บทที่ 1.2[แก้ไข]

१.०२.००१ \ गाङ्-कुटादिभ्यः=अ-ञ्-ण्-इत्=ङ्-इत्
१.०२.००२ \ विज इट्
१.०२.००३ \ विभाषा=ऊर्णोः
१.०२.००४ \ सार्वधातुकम् अ-प्-इत्
१.०२.००५ \ अ-संयोगात्=लिट् क्-इत्
१.०२.००६ \ इन्धि-भवतिभ्यां च
१.०२.००७ \ मृडः-मृदः-गुधः-कुषः-क्लिश-वदः-वसः क्त्वा
१.०२.००८ \ रुद-विदः-मुषः-ग्रहि-स्वपि-प्रच्छः सन्=च
१.०२.००९ \ इको झल्
१.०२.०१० \ हल्-अन्तात्=च
१.०२.०११ \ लिङ्-सिचौ=आत्मनेपदेषु
१.०२.०१२ \ उस् च
१.०२.०१३ \ वा गमः
१.०२.०१४ \ हनः सिच्
१.०२.०१५ \ यमो गन्धने
१.०२.०१६ \ विभाषा=उपयमने
१.०२.०१७ \ स्था-घ्वोर् इत्=च
१.०२.०१८ \ न क्त्वा स=इट्
१.०२.०१९ \ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः
१.०२.०२० \ मृषस् तितिक्षायाम्
१.०२.०२१ \ उत्=उपधात्=भाव=आदिकर्मणोर् अन्यतरस्याम्
१.०२.०२२ \ पूङः क्त्वा च
१.०२.०२३ \ न=उपधात् थ-फ=अन्तात्=वा
१.०२.०२४ \ वन्चि=लुन्चि=ऋतस् च
१.०२.०२५ \ तृषि-मृषि-कृशेः काश्यपस्य
१.०२.०२६ \ रलो उ=इ=उपधात्=हल्-आदेः सन्=च
१.०२.०२७ \ ऊ-कालः=अच्=ह्रस्व-दीर्घ-प्लुतः
१.०२.०२८ \ अचश् च
१.०२.०२९ \ उच्चैर् उदात्तः
१.०२.०३० \ नीचैर् अनुदात्तः
१.०२.०३१ \ समाहारः स्वरितः
१.०२.०३२ \ तस्य=आदित उदात्तम् अर्ध-ह्रस्वम्
१.०२.०३३ \ एक-श्रुति दूरात् सम्बुद्धौ
१.०२.०३४ \ यज्ञ-कर्मणि=अ-जप-न्यूऋख-सामसु
१.०२.०३५ \ उच्चैस्तरां वा वषट्कारः
१.०२.०३६ \ विभाषा छन्दसि
१.०२.०३७ \ न सुब्रह्मण्यायाम् स्वरितस्य तु=उदात्तः
१.०२.०३८ \ देव-ब्रह्मणोर् अनुदात्तः
१.०२.०३९ \ स्वरितात् संहितायाम् अनुदात्तानाम्
१.०२.०४० \ उदात्त-स्वरित-परस्य सन्नतरः
१.०२.०४१ \ अपृक्त एक=अल् प्रत्ययः
१.०२.०४२ \ तत्पुरुषः समान=अधिकरणः कर्मधारयः
१.०२.०४३ \ प्रथमा-निर्दिष्टं समास उपसर्जनम्
१.०२.०४४ \ एक-विभक्ति च=अ-ऊर्व-निपाते
१.०२.०४५ \ अर्थवद् अ-धातुर् अ-प्रत्ययः प्रातिपदिकम्
१.०२.०४६ \ कृत्-तद्धित-समासाश् च
१.०२.०४७ \ ह्रस्वो नपुंसके प्रातिपदिकस्य
१.०२.०४८ \ गो-स्त्रियोर् उपसर्जनस्य
१.०२.०४९ \ लुक् तद्धित-लुकि
१.०२.०५० \ इत्=गोण्याः
१.०२.०५१ \ लुपि युक्तवत्=व्यक्ति-वचने
१.०२.०५२ \ विशेषणानां च=अ-जातेः
१.०२.०५३ \ तद् अशिष्यं संज्ञा-प्रमाणत्वात्
१.०२.०५४ \ लुप्=योग=अ-प्रख्यानात्
१.०२.०५५ \ योग-प्रमाणे च तद्-अभावे=अ-दर्शनं स्यात्
१.०२.०५६ \ प्रधान-प्रत्यय=अर्थ-वचनम् अर्थस्य=अन्य-प्रमाणत्वात्
१.०२.०५७ \ काल=उपसर्जने च तुल्यम्
१.०२.०५८ \ जात्य्-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्
१.०२.०५९ \ अस्मदो द्वायोश् च
१.०२.०६० \ फल्गुनी-प्रोष्ठपदानां च नक्षत्रे
१.०२.०६१ \ छन्दसि पुनर्वस्वोर् एकवचनम्
१.०२.०६२ \ विसाखयोस् च
१.०२.०६३ \ तिष्य-पुनर्वस्वोर् नक्षत्र-द्वंद्वे बहुवचनस्य द्विवचनम् नित्यम्
१.०२.०६४ \ सरूपाणाम् एकशेष एक-विभक्तौ
१.०२.०६५ \ वृद्धो यूना तद्=लक्षणश् चेद्-एव विशेषः
१.०२.०६६ \ स्त्री पुंवत्=च
१.०२.०६७ \ पुमान् स्त्रिया
१.०२.०६८ \ भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम्
१.०२.०६९ \ नपुंसकम् अ-नपुंसकेन=एकवत्=अ=अस्य=न्यतरस्याम्
१.०२.०७० \ पिता मात्रा
१.०२.०७१ \ श्वशुरः श्वश्र्वा
१.०२.०७२ \ त्यद्-आदीनि सर्वैर् नित्यम्
१.०२.०७३ \ ग्राम्य-पशु-संघेषु=अ-तरुणेषु स्त्री

บทที่ 1.3[แก้ไข]

१.०३.००१ \ भूवादयो धातवः
१.०३.००२ \ उपदेशे=अच्=अनुनासिक इत्
१.०३.००३ \ हल् अन्त्यम्
१.०३.००४ \ न विभक्तौ तु-स्-माः
१.०३.००५ \ आदिर् ञि-टु-डव्-अः
१.०३.००६ \ षः प्रत्ययस्य
१.०३.००७ \ चु-टू
१.०३.००८ \ ल-श-कु=अ-तद्धिते
१.०३.००९ \ तस्य लोपः
१.०३.०१० \ यथा-संख्यम् अनुदेशः समानाम्
१.०३.०११ \ स्वरितेन=अधिकारः
१.०३.०१२ \ अनुदात्त-ङ्-इत आत्मनेपदम्
१.०३.०१३ \ भाव-कर्मणोः
१.०३.०१४ \ कर्तरि कर्म-व्यतिहारे
१.०३.०१५ \ न गति-हिंसा=अर्थेभ्यः
१.०३.०१६ \ इतरेतर=अन्योन्य=उपपदात्=च
१.०३.०१७ \ नेर् विशः
१.०३.०१८ \ परि-वि=अवेभ्यः क्रियः
१.०३.०१९ \ वि-परा-भ्यां जेः?
१.०३.०२० \ आङो दः=अन्-आस्य-विहरणे
१.०३.०२१ \ क्रीडः=अनु-सम्-परिभ्यश् च
१.०३.०२२ \ सम्=अव-प्र-विभ्यः स्ह्तः
१.०३.०२३ \ प्रकाशन=स्थेय=आख्ययोः
१.०३.०२४ \ उदः=अन्-ऊर्ध्व-कर्मणि
१.०३.०२५ \ उपात्=मन्त्र-करणे
१.०३.०२६ \ अ-कर्मकात्=च
१.०३.०२७ \ उद्-विभ्याम् तपः
१.०३.०२८ \ आङो यम-हनः
१.०३.०२९ \ समो गमि=ऋच्छि-प्रच्छि-स्वरति=अर्ति-श्रु-विदिभ्यः
१.०३.०३० \ नि-सम्-उप-विभ्यो ह्वः
१.०३.०३१ \ स्पर्धायाम् आङः
१.०३.०३२ \ गन्धन=अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन=उपयोगेषु कृञः
१.०३.०३३ \ अधेः प्रसहने
१.०३.०३४ \ वेः शब्द-कर्मणः
१.०३.०३५ \ अकर्मकात्=च
१.०३.०३६ \ सम्मानन=उत्सञ्जन=आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः
१.०३.०३७ \ कर्तृस्थे च=अ-शरीरे कर्मणि
१.०३.०३८ \ वृत्ति-सर्ग-तात्यनेषु क्रमः
१.०३.०३९ \ उप-पराभ्याम्
१.०३.०४० \ आङ उद्गमने
१.०३.०४१ \ वेः पाद-विहरणे
१.०३.०४२ \ प्र=उपाभ्याम् सम्-अर्था-भ्याम्
१.०३.०४३ \ अन्-उपसर्गाद् वा
१.०३.०४४ \ अपह्नवे ज्ञः
१.०३.०४५ \ अ-कर्मका=च
१.०३.०४६ \ सम्-प्रतिभ्याम् अन्-आ-ध्याने
१.०३.०४७ \ भासन=उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु वदः
१.०३.०४८ \ व्यक्तवाचाम् समुच्चारणे
१.०३.०४९ \ अनोर् अ-कर्मकात्
१.०३.०५० \ विभाषा वि-प्र-लापे
१.०३.०५१ \ अवाद् ग्रः
१.०३.०५२ \ समः प्रतिज्ञाने
१.०३.०५३ \ उदश् चरः स-कर्मकात्
१.०३.०५४ \ समस् तृतीया-युक्तात्
१.०३.०५५ \ दाणस् च सा चेत्=चतुर्त्य्-अर्थे
१.०३.०५६ \ उपाद् यमः स्व-करणे
१.०३.०५७ \ ज्ञा-श्रु-स्मृ-दृशाम् सनः
१.०३.०५८ \ न=अनोर् ज्ञः
१.०३.०५९ \ प्रति=आङ्भ्याम् श्रुवः
१.०३.०६० \ शदेः श्-इत्-अः
१.०३.०६१ \ म्रियतेर् लुङ्-लिङोश् च
१.०३.०६२ \ पूर्ववत् सनः
१.०३.०६३ \ आम्-प्रत्ययवत् कृञः=अनुप्रयोगस्य
१.०३.०६४ \ प्र=उपाभ्यां युजेर् अ-यज्ञ-पात्रेषु
१.०३.०६५ \ समः क्ष्णुवः
१.०३.०६६ \ भुजः=अन्-अवने
१.०३.०६७ \ णेर् अणौ यत् कर्म णौ चेत् स कर्ता अनाध्याने
१.०३.०६८ \ भी-स्म्योर् हेतु-भये
१.०३.०६९ \ गृधि-वन्च्योह् प्रलम्भने
१.०३.०७० \ लियः सम्-मानन-शालिनी-करणयोश् च
१.०३.०७१ \ मिथ्योपपदात् कृञः=अभ्यासे
१.०३.०७२ \ स्वरित-ञ्-इतः कर्त्र्=अभिप्राये क्रिया-फले
१.०३.०७३ \ अपाद् वदः
१.०३.०७४ \ णिचश् च
१.०३.०७५ \ सम्-उद्=आङ्भ्यह्=अमः=अ-ग्रन्थे
१.०३.०७६ \ अन्-उपसर्गात्=ज्ञः
१.०३.०७७ \ विभाषा=उपपदेन प्रतीयमाने
१.०३.०७८ \ शेषात् कर्तरि परस्मैपदम्
१.०३.०७९ \ अनु-पराभ्यां कृञः
१.०३.०८० \ अभि-प्रति=अतिभ्यः क्षिपः
१.०३.०८१ \ प्राद् वहः
१.०३.०८२ \ परेर् मृषः
१.०३.०८३ \ वि-आङ्-परिभ्यः=रमः
१.०३.०८४ \ उपात्=च
१.०३.०८५ \ विभाषा=अ-कर्मकात्
१.०३.०८६ \ बुधः-युध-नशः-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः
१.०३.०८७ \ निगरण-चलन=अर्थेभ्यः
१.०३.०८८ \ अणौ=अ-कर्मकात्=चित्तवत्-कर्तृकात्
१.०३.०८९ \ न पा-दमि=आङ्-यम-आङ्-यस-परि-मुह-रुचि-नृति-वद-वसः
१.०३.०९० \ वा क्यषः
१.०३.०९१ \ द्युद्भ्यो लुङि
१.०३.०९२ \ वृद्भ्यः स्य-सनोः
१.०३.०९३ \ लुटि च कॢप्-अः

บทที่ 1.4[แก้ไข]

१.०४.००१ \ आ कडारात्=एका संज्ञा
१.०४.००२ \ विप्रतिषेधे परम् कार्यम्
१.०४.००३ \ यू स्त्री=अख्यौ नदी
१.०४.००४ \ न=इयङ्=उवङ्-स्थानौ=अ-स्त्री
१.०४.००५ \ वा=आमि
१.०४.००६ \ ङित्-इ ह्रस्वश् च
१.०४.००७ \ शेषो घि=अ-सखि
१.०४.००८ \ पतिः समासे=एव
१.०४.००९ \ षष्ठी-युक्तश् छन्दसि वा
१.०४.०१० \ ह्रस्वम् लघु
१.०४.०११ \ संयोगे गुरु
१.०४.०१२ \ दीर्घं च
१.०४.०१३ \ यस्मात् प्रत्यय-विधिस् तद्-आदि प्रत्यये=अङ्गम्
१.०४.०१४ \ सुप्-तिङ्=अन्तम् पदम्
१.०४.०१५ \ नः क्ये
१.०४.०१६ \ स्-इत्-इ च
१.०४.०१७ \ सः=आदिषु=अ-सर्वनामस्थाने
१.०४.०१८ \ य्-अचि भम्
१.०४.०१९ \ त-सौ मतु=अर्थे
१.०४.०२० \ अयस्मय=आदीनि छन्दसि
१.०४.०२१ \ बहुषु बहु-वचनम्
१.०४.०२२ \ द्वि=एकयोर् द्वि-वचन=एक-वचने
१.०४.०२३ \ कारके
१.०४.०२४ \ ध्रुवम् अपाये=अपादानम्
१.०४.०२५ \ भी-त्रा-अर्थानाम् भय-हेतुः
१.०४.०२६ \ परा-जेर् अ-सोढः
१.०४.०२७ \ वारण=अर्थानाम् ईप्सितः
१.०४.०२८ \ अन्तर्धौ येन अ-दर्शनम् इच्छति
१.०४.०२९ \ आख्याता=उपयोगे
१.०४.०३० \ जनि-कर्तुः प्रकृतिः
१.०४.०३१ \ भुवः प्रभवः
१.०४.०३२ \ कर्मणा यम् अभि-प्रैति स सम्प्रदानम्
१.०४.०३३ \ रुचि=अर्थानाम् प्रीयमाणः
१.०४.०३४ \ श्लाघ-ह्नुङ्-स्था-शपाम् ज्ञीप्स्यमानः
१.०४.०३५ \ धारेर् उत्तमर्णः
१.०४.०३६ \ स्पृहेर् ईप्सितः
१.०४.०३७ \ क्रुधः-द्रुहः-ईर्ष्यः=असूयान् आम्
१.०४.०३८ \ क्रुधः-द्रुहोर् उपसृष्टयोः कर्म
१.०४.०३९ \ राध्-ईक्ष्योर् यस्य विप्रश्नः
१.०४.०४० \ प्रति=आङ्भ्यां श्रुवः पूर्वस्य कर्ता
१.०४.०४१ \ अनु-प्रति-गृणश् च
१.०४.०४२ \ साधकतमम् करणम्
१.०४.०४३ \ दिवः कर्म च
१.०४.०४४ \ परि-क्रयणे सम्प्रदानन् अन्यतरस्याम्
१.०४.०४५ \ आधारः=अधिकरणम्
१.०४.०४६ \ अधि-शीङ्-स्था=आसां कर्म
१.०४.०४७ \ अभि-नि-विशश् च
१.०४.०४८ \ उप=अनु=अधि-आङ्-असः
१.०४.०४९ \ कर्तुर् ईप्सिततमम् कर्म
१.०४.०५० \ तथा-युक्तं च=अन्-इप्सीतम्
१.०४.०५१ \ अ-कथितं च
१.०४.०५२ \ गति-बुद्धि-प्रत्यवसान=अर्थ-शब्द-कर्म=अ-कर्मकाणाम् अणि कर्ता स णौ
१.०४.०५३ \ हृ-क्रोर् अन्यतरस्याम्
१.०४.०५४ \ स्वतन्त्रः कर्ता
१.०४.०५५ \ तत्-प्रयोजको हेतुश् च
१.०४.०५६ \ प्राक्=इश्वरात्=निपा तः
१.०४.०५७ \ च=आदयो=अ-सत्त्वे
१.०४.०५८ \ प्र=आदयः
१.०४.०५९ \ उपसर्गाः क्रिया-योगे
१.०४.०६० \ गतिश् च
१.०४.०६१ \ ऊरी=आदि-च्वि-डाचश् च
१.०४.०६२ \ अनुकरणम् च=अन्=इति-परम्
१.०४.०६३ \ आदर=अन्-आदरयोः सत्-असत्-ई
१.०४.०६४ \ भूषणे=अलम्
१.०४.०६५ \ अन्तर् अ-परिग्रहे
१.०४.०६६ \ कणे-मनस्-ई श्रद्धा-प्रतीघाते
१.०४.०६७ \ पुरस्=अव्ययम्
१.०४.०६८ \ अस्तं च
१.०४.०६९ \ अच्छ गति=अर्थ-वदेषु
१.०४.०७० \ अदः=अन्-उप-देशे
१.०४.०७१ \ तिरः=अन्तर्धौ
१.०४.०७२ \ विभाषा कृञ्-इ
१.०४.०७३ \ उपाजे=अन्वाजे
१.०४.०७४ \ साक्षात्-प्रभृतीनि च
१.०४.०७५ \ अन्-अत्याधाने=उरसि-मनसी
१.०४.०७६ \ मध्ये-पदे-निवचने च
१.०४.०७७ \ नित्यं हस्ते पाणौ=उपयमने
१.०४.०७८ \ प्राध्वम् बन्धने
१.०४.०७९ \ जीविका-उपनिषदौ=औपम्ये
१.०४.०८० \ ते प्राग् धातोः
१.०४.०८१ \ छन्दसि परे=अपि
१.०४.०८२ \ व्यवहिताश् च
१.०४.०८३ \ कर्म-प्रवचनीयाः
१.०४.०८४ \ अनुर् लक्षणे
१.०४.०८५ \ तृतीया=अर्थे
१.०४.०८६ \ हीने
१.०४.०८७ \ उपः=अधिके च
१.०४.०८८ \ अप-परी वर्जने
१.०४.०८९ \ आङ् मर्यादा-वचने
१.०४.०९० \ लक्षण=इत्थम्-भूत=आख्यान-भाग-वीप्सासु प्रति-परि-अनवः
१.०४.०९१ \ अभिर् अ-भागे
१.०४.०९२ \ प्रतिः प्रतिनिधि-प्रतिदानयोः
१.०४.०९३ \ अधि-परी अनर्थकौ
१.०४.०९४ \ सुः पूजायाम्
१.०४.०९५ \ अतिर् अतिक्रमणे च
१.०४.०९६ \ अपिः पदार्थ-सम्भावन=अन्ववसर्ग-गर्हा-समुच्चयेषु
१.०४.०९७ \ अधिर् ईश्वरे
१.०४.०९८ \ विभाषा कृञ्-इ
१.०४.०९९ \ लः परस्मैपदम्
१.०४.१०० \ तङ्-आमौ=आत्मनेपदम्
१.०४.१०१ \ तिङस् त्रीणि त्रीणि प्रथम-मध्यम=उत्तमाः
१.०४.१०२ \ तानि=एकवचन-द्विवचन-बहुवचनानि एकशः
१.०४.१०३ \ सुपः
१.०४.१०४ \ विभक्तिश् च
१.०४.१०५ \ युष्मदि=उपपदे समान=धिकरणे स्थानिन्य्=अपि मध्यमः
१.०४.१०६ \ प्रहासे च मन्य=उपपदे मन्यतेर् उत्तम एकवत्=च
१.०४.१०७ \ अस्मद्य् उत्तमः
१.०४.१०८ \ शेषे प्रथमः
१.०४.१०९ \ परः संनिकर्षः संहिता
१.०४.११० \ विरामः अवसानम्